bhairav kavach Fundamentals Explained



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

️ नमो भगवते वासुदेवाय। If you do not choose any action ,why Really don't you cancel this comment box. No one will want…

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

संहारभैरवः पायादीशान्यां च महेश्वरः ।

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु

 

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।



कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक check here सुखों को प्राप्त करता है।

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Leave a Reply

Your email address will not be published. Required fields are marked *